Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

High Tide Sanskrit Meaning

उपचयः

Definition

सागरजलस्य उर्मियुक्ता उन्नतिः ।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य धवलबीजानि धान्यत्वेन उपयुज्यन्ते
धान्यविशेषः-अस्य गुणाः त्रिदोषजित्व-बल्यत्व-रुट्यत्वादयः।

Example

सागरे उपचयः अपचयः च नित्यम् आगच्छति।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्