High Tide Sanskrit Meaning
उपचयः
Definition
सागरजलस्य उर्मियुक्ता उन्नतिः ।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य धवलबीजानि धान्यत्वेन उपयुज्यन्ते
धान्यविशेषः-अस्य गुणाः त्रिदोषजित्व-बल्यत्व-रुट्यत्वादयः।
Example
सागरे उपचयः अपचयः च नित्यम् आगच्छति।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्
Discovery in SanskritWoody in SanskritGuilty in SanskritTransience in SanskritWeather in SanskritLemon in SanskritRelationship in SanskritContinuance in SanskritForeboding in SanskritCloud in SanskritDeriving in SanskritRipe in SanskritDiospyros Ebenum in SanskritConch in SanskritLink in SanskritTry in SanskritDeath Penalty in SanskritEmbracing in SanskritProgramme in SanskritBare in Sanskrit