High Water Sanskrit Meaning
उपचयः
Definition
सागरजलस्य उर्मियुक्ता उन्नतिः ।
वनस्पतिविशेषः, यस्य पत्रम् इक्षोः पत्रम् इव तीक्ष्णम् अस्ति तथा च यस्य धवलबीजानि धान्यत्वेन उपयुज्यन्ते
धान्यविशेषः-अस्य गुणाः त्रिदोषजित्व-बल्यत्व-रुट्यत्वादयः।
Example
सागरे उपचयः अपचयः च नित्यम् आगच्छति।
एषा कृषी यावानलस्य अस्ति
यावनालस्य गुणाः- त्रिदोषजित्वम्
Curcuma Domestica in SanskritNepali in SanskritJuiceless in SanskritDiscomfited in SanskritBashful in SanskritBrush Aside in SanskritWell Out in SanskritHold in SanskritPartner in SanskritEthos in SanskritQuestion Mark in SanskritWorm in SanskritBurgeon Forth in SanskritPrivateness in SanskritWhisper in SanskritWad in SanskritUnchangeable in SanskritSelf-sufficing in SanskritAlimental in SanskritUngodly in Sanskrit