Hilly Sanskrit Meaning
पर्वतीय
Definition
लघुः पर्वतः।
यः पर्वते निवसति।
पर्वतसम्बन्धी।
पर्वतेषु जायमानः।
भाषाविशेषः।
Example
धावकः धावन् प्रत्यन्तपर्वतम् आरूढवान्।
नैके जनाः भारते पर्वतीयाः इति ख्याताः।
सः पर्वतीये क्षेत्रे वसति।
पहाडी मध्यरात्रौ गीयते।
सः पर्वतीयैः वृक्षैः सम्बद्धं ज्ञानम् अर्जयति।
जतुकालतायाः पर्णानि भेषजरूपेण उपयुज्यन्ते।
पहाड्याः नैके प्रकाराः सन्ति।
Depiction in SanskritResplendent in SanskritRex in SanskritPoor Person in SanskritMoney in SanskritSqueeze in SanskritSqueeze in SanskritExpiry in SanskritRailway Locomotive in SanskritDecease in SanskritHappiness in SanskritDry Out in SanskritDarkness in SanskritValor in SanskritEver in SanskritSapphire in SanskritPanorama in SanskritInebriation in SanskritTestament in SanskritMoo in Sanskrit