Hindering Sanskrit Meaning
अनुरोधक, अनुरोधिन्, अवरोधक, अवरोधिन्, निरोधिन्, परिष्ठा, बाधक
Definition
येन अपायो जायते।
यः अवरोधं करोति।
यः प्रतिबन्धं करोति।
तत् पत्रं यस्मिन् अनुरोधः कृतः अस्ति।
सा रचना यया कस्यापि अग्रे गमनम् अवरुध्यते।
यः निरोधयति।
स्त्रीणां रोगविशेषः यस्मिन् सन्ततिप्राप्तौ काठिन्यं भवति ।
Example
अकाले कृतं भोजनं हानिकारकम्।
अशिक्षा राष्ट्रस्य विकासाय अवरोधिका अस्ति।
प्रतिबन्धकात् मम कार्यं स्थगितम्।
अञ्जनायाः अनुरोधपत्रं प्रधानाध्यापकः न प्राप्तवान्।
मृत्तिकायाः कश्चित् प्रकारः विद्युतः रोधकः अस्ति।
आतङ्कवादस्य निरोधकं दलं निर्मातुं सर्वकारः चिन्तयति।
सा बाधकेन पी
Unshakable in SanskritSubtropical in SanskritFatalist in SanskritBeseechingly in SanskritPotassium Nitrate in SanskritConfusing in SanskritRecognition in SanskritUnscheduled in SanskritLiquor in SanskritTake Away in SanskritWuss in SanskritAssuage in SanskritEarn in SanskritAforesaid in SanskritLounge in SanskritAutumn Pumpkin in SanskritOral Cavity in SanskritFrailty in SanskritComplete in SanskritWheat in Sanskrit