Hindi Sanskrit Meaning
हिन्दीभाषा
Definition
भारतस्य भारतसम्बन्धी वा।
देवनागरीलिप्यां लिख्यमाना सा भाषा या भारतदेशस्य उत्तरभागे मध्यभागे च अधिकतया सम्भाष्यते।
सः विषयः यस्मिन् हिन्दी इत्यस्यायाः भाषायाः साहित्यव्याकरणादीनाम् अध्ययनं भवति।
Example
बहुषु दिनेषु यावत् भारतीया जनता दास्यत्वम् अन्वभूत्।
हिन्दीभाषा भारतदेशस्य राजभाषा अस्ति।
तिरङ्गाध्वजः भारतीयानां गौरवम् अस्ति।
हिन्दीविषये अहं प्रतिशतं शतान् अङ्कान् प्राप्तवान्।
40th in SanskritInternet Site in SanskritStealer in SanskritThinness in SanskritClaw in SanskritVisible Radiation in SanskritTrim in SanskritIllegible in SanskritKeep An Eye On in SanskritNose in SanskritDuty in SanskritView in SanskritCrookback in SanskritMecca in SanskritCell in SanskritCourageous in SanskritGarmented in SanskritCerebration in SanskritKaffir Corn in SanskritOn Fire in Sanskrit