Hinge Sanskrit Meaning
द्वारग्रन्थिः, द्वारसंन्धिः
Definition
उपजीविकार्थे तथा च सेवार्थे कृतं कर्म।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
वस्त्रेषु गुलिकार्थे कृतः छेदः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
वशिताजन्यः निबन्धनकर्मकः उपजीवनानुकूलः व्यापारः।
येन द्वारम् ग्रन्थते।
Example
स्वस्य कार्यं समाप्य सः गतः।
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
अस्य उत्तरीयस्य गण्डछिद्रम् दीर्घं जातम्।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
इतोऽपि पुत्राः पितरम् अवलम्बन्ते / आश्रयन्ते।
द्वारग्रन्थिः
Spirits in SanskritAstrology in SanskritXi in SanskritVictory in SanskritLarceny in SanskritFast in SanskritPull Ahead in SanskritUnsmooth in SanskritEstimate in SanskritContent in SanskritCitrus Maxima in SanskritLeave in SanskritDoor Guard in SanskritRed Coral in SanskritAuthoritarianism in SanskritTransference in SanskritRapidly in SanskritTransmigration in SanskritTurn Over in SanskritPower in Sanskrit