Hip Sanskrit Meaning
वस्ति
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कटेः अधोभागः यः जङ्घयोः उपरि वर्तते।
सतेः पिता शिवस्य श्वशुरः एकः प्रजापतिः यस्य महायज्ञे अपमानस्य कारणात् सत्या प्राणत्यागः कृतः।
कट्याः पश्चाद्भागः
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
दुर्घटनायां तस्य वस्तिः क्षतिग्रस्ता जाता।
दक्षस्य महायज्ञः शिवेन पूर्णतः नष्टः कृतः।
तस्य नितम्बे गण्डः अजायत।
प्रवीणेभ्यः प्रशिक्षणस्य आवश्यकता न भवति ।
Picnic in SanskritMisguide in SanskritInstantly in SanskritUnvoluntary in SanskritIn Real Time in SanskritProsopopoeia in SanskritGrok in SanskritHeavy in SanskritAgile in SanskritWater Chestnut in SanskritRevealing in SanskritMuch in SanskritDistinguishing Characteristic in SanskritCholer in SanskritMorality in SanskritApace in SanskritPoison Oak in SanskritOccupy in SanskritKing in SanskritPenetration in Sanskrit