Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

History Sanskrit Meaning

अभिलेखः, इतिहास-शास्त्रम्, पञ्जिका, लेखः, वृतान्तः

Definition

पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
तत् शास्त्रं यस्मिन् इतिहासे घटितानां घटनानाम् अध्ययनं कुर्वन्ति।

Example

सः प्राचीनम् इतिहासं पठति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
मह्यम् इतिहासशास्त्रं रोचते।