History Sanskrit Meaning
अभिलेखः, इतिहास-शास्त्रम्, पञ्जिका, लेखः, वृतान्तः
Definition
पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
तत् शास्त्रं यस्मिन् इतिहासे घटितानां घटनानाम् अध्ययनं कुर्वन्ति।
Example
सः प्राचीनम् इतिहासं पठति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
मह्यम् इतिहासशास्त्रं रोचते।
Volunteer in SanskritJoin in SanskritSugarcane in SanskritTriangle in SanskritOld Person in SanskritImposter in SanskritUnbounded in SanskritGive Way in SanskritBrute in SanskritFellowship in SanskritComponent Part in SanskritOverdone in SanskritIdleness in SanskritWeather in SanskritDuplex Apartment in SanskritSn in SanskritIrregularity in SanskritSleazy in SanskritBribe in SanskritMarshland in Sanskrit