Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hit Sanskrit Meaning

अनुपद्, अभिऋ, अभिगम्, अभिपद्, अभिया, अभिवृत्, अभिहन्, अभ्यागम्, अभ्याघातः, आगम्, आघातः, आपद्, आया, आव्रज्, आहन्, उपक्रम्, उपगम्, उपस्था, उपागम्, उपाया, ए, तड्, परस्पर संघट्ट्, परस्पर सङ्घट्ट्, प्रपद्, प्रेष्, लिश्, विसृ, समाया, समाहन्, समुपस्था, समुपागम्, संहन्, हन्

Definition

कस्मिन् अपि केन अपि वस्तुना आहननपूर्वकः व्यापारः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
येन कार्यम् उद्देशं वा सिद्धम्।
सहसा आगमनानुकूलः व्यापारः।
पशूनां वधस्थलम्।
यस्य फलं परिणामं वा प्राप्तम्।
आघातनस्य क्रिया।

मनसः अवस्था यस्यां केन

Example

तेन दण्डेन आघातः कृतः।
मोहनः अस्मिन् कार्ये सफलः जातः।
वयं गोमन्तकयात्राम् अनुसन्धातुम् आरब्धवन्तः तदा एव अस्माकं देहलिनिवासिनी मातृभगिनी आपतत्।
सूनायां जातस्य पशूहत्यायाः निषेधः करणीयः।
अन्ततो गत्वा पुष्पायाः परिश्रमाः फलिताः जाताः।
अद्य तस्य ताडनं भविष्यति