Hoar Sanskrit Meaning
अवश्यायः, इन्द्राग्निधूमः, खबाष्पः, तुषारः, तुहिनम्, नीहारः, प्रालेयम्, महिमा, रजनीजलम्, हिमम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
रसपूर्णं मृदु तथा च परिणतं फलम्/ कठीनस्य अन्नस्य मृदुभूतम् अन्नम्।
यः वयसा अधिकः।
वातादिप्रेरितजलकणाः।
पूयेन पूरितः।
गतयौवनः।
जलस्य घनरूपम्।
अग्नौ निर्मितं भोजनम्।
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सः पक्वम् आम्रं खादति।
वृद्धानां कृते अत्र विना शुल्कं सेवा उपलब्धा अस्ति।
शीतकाले धूमिकया आवागमनस्य कृते काठिन्यं जायते।
पूयिता ग्रन्थिः प्रतिदिने संमार्जनीया।
शिशिरे सीकरस्य आधिक्यम्।
अस्मान् वृद्धां सेवितुम्
Blackguard in SanskritQuestion in SanskritKolkata in SanskritPayoff in SanskritBehavior in SanskritSportswoman in SanskritDrop in SanskritPolitico in SanskritPlight in SanskritObservatory in SanskritQuerier in SanskritPoster in SanskritChange in SanskritSole in SanskritFear in SanskritRailroad in SanskritReproach in SanskritCloud in SanskritTitty in SanskritSun in Sanskrit