Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hoe Sanskrit Meaning

खनित्रम्

Definition

मृदादीनां खननार्थे उपयुक्तम् उपकरणम्।
तृणादीनां त्वक्षणार्थे उपयुक्तम् उपकरणम्।
लौहस्य एकं उपकरणं येन तृणस्य कर्तनं क्रियते ।
चर्मकारस्य उपकरणविशेषः येन सः चर्मभेदं करोति ।

Example

सः खनित्रेन कृषिक्षेत्रे खनति।
सः दात्रेण तृणं त्वक्षति।
कृषकः लेशिकेन तृणं छिन्नति ।
चर्मकारः स्वस्य आराम् अन्विषति ।