Hold Sanskrit Meaning
अन्तर्धा, अभिग्रह्, अभिसंरभ्, अवलम्ब्, अस्, आत्मानं संयम्, आदा, आधा, आधृ, आलम्ब्, आसेधः, कारागोपनम्, कारानिरोधः, काराबन्धनम्, कालक्षेपः, कालयापः, कीलः, क्षेपः, ग्रह्, दीर्घसूत्रता, दीर्घीकरणम्, निग्रह, प्रग्रहः, बन्धनम्, भृ, मनसि बुद्धौ वा अवधारणानुकूलः व्यापारः। धारय, रक्ष्, वारङ्गः, विकल्पः, विलम्ब, विलम्बनम्, वृत्
Definition
जीवननिर्वाहस्य आधारः।
अवलम्ब्य स्थिरत्वेन वर्तमानानुकूलः व्यापारः।
अल्पकालं यावत् अन्यत्र निवसनानुकूलः व्यापारः।
कञ्चन विषयं ज्ञातुं सामर्थ्यम्।
साधनविशेषः, पात्रोद्धारणार्थे यन्त्रभेदः यस्य मुखं कङ्कस्यमुखमिव अस्ति
ग्रहणस्य धारणस्य वा क्रिया।
Example
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
यदा तस्य बन्धनं शिथिलं जातं तदा मत्स्यः जले उदप्लवत्।
एतेषां स्तम्भानाम् आधारेण इदं छदिः तिष्ठति।
वयं यदा देहलीं गच्छामः तदा शर्मामहोदयस्य गृहे निवसामः।
अस्मिन् विषये तत्रभवताम् एव