Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hold Back Sanskrit Meaning

अवरुध्, निग्रह्, नियम्, निरुध्, निवर्तय, प्रशमय, शमय, संयम्, संरुध्

Definition

अन्यैः न ज्ञायेत अन्येषां दृष्टिपथं न आगच्छेत् वा इति हेतुपुरस्सरः गोपनानुकूलः व्यापारः।
फलसिद्धये व्यवधानोत्पन्नानुकूलः व्यापारः।
प्रवृत्तिविघातानुकूलः व्यापारः।

गत्यवरोधनानुकूलः व्यापारः।
परम्परया आगतानां समापनानुकूलः व्यापारः।
अन्यस्य कृते स्थाननिग्रहणानुकूलः व्यापारः।
भावनवेगनियन्त्रणानुकूलः व्यापारः।
रोधस्य क्रिया।

Example

त्वम् इदं किमर्थम् अगूहीत्।
चौराः मार्गम् अरुन्धन्।/अरुणत् यवनः साकेतम्। (म.भा.3.1.111)
माता बालकम् आतपगमनात् वारयति। यवेभ्यो गां वारयति।(सि.कौ. 1.4.27)

आरक्षकाः सञ्चलनं चतुष्कोणे एव प्रत्यबध्नान्।
राजाराममोहनरायमहोदयः सहगमनस्य रीतिं प्रतिबबन्ध।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।
सः क्रोधं संरुणद्धि।
सैनिकाः शत्रुसेनां सीम