Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Holiday Sanskrit Meaning

अनध्यायः, अवकाशः

Definition

किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
कार्यात् अनुज्ञापूर्वको विरामः।
दिनान्तरे कार्यसमाप्ति।
चन्द्रसूर्ययोः मध्ये पृथ

Example

स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
अधुना विरामस्य अवसरो नास्ति।
अद्य अवसा