Holiday Sanskrit Meaning
अनध्यायः, अवकाशः
Definition
किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
शरीरे अवयवानाम् अस्थ्नां योगः येन अवयवानाम् उन्नमनम् उपनमनम् वा शक्यं भवति।
कार्यात् अनुज्ञापूर्वको विरामः।
दिनान्तरे कार्यसमाप्ति।
चन्द्रसूर्ययोः मध्ये पृथ
Example
स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
अहम् अङ्गुलीनां संधिषु वेदनाम् अनुभवामि।
अधुना विरामस्य अवसरो नास्ति।
अद्य अवसा
Strong Drink in SanskritCradlesong in SanskritFlute in SanskritEpoch in SanskritCongratulations in SanskritThrone in SanskritSibilate in SanskritRumour in SanskritHot in SanskritShade in SanskritUnhappiness in SanskritInspect in SanskritSlip Noose in SanskritCell in SanskritNecessity in SanskritFleer in SanskritCavity in SanskritLovesome in SanskritRapidly in SanskritSpringtime in Sanskrit