Hollow Sanskrit Meaning
उत्तानः, उदराकृतिः, खन्, खातम्, गर्भाकारः, पुटाकारः, मिथ्या, रिक्तगर्भः, रिक्तमध्यः, वितानः, शून्यगर्भः, शून्यमध्यः, शून्योदरः, सुषिरः
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
वस्त्वादिषु वर्तमानः रिक्तः भागः।
अल्पेनापि बलेन यः निष्पीड्यते।
यस्य मध्यः रिक्तः।
यत् सत्यं नास्ति।
यस्मिन् छिद्राणि सन्ति।
यस्मिन् स्वादो नास्ति।
तद् वचनम् यद् अयथार्थम् अन्यायसङ्गतम् अधर्मसङ्गतं च
यः प्रबलः नास्ति।
यस्य
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
वृक्षस्य खाते स्थित्वा सर्पः फूत्कारं करोति।
एषः आम्रः पेलवः अस्ति।
एतद् वाद्यं शून्यमध्यम् अस्ति।
चलनी सच्छिद्रा वर्तते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
तस्य वाहनस्य गतिः मन्दा जाता।
फुप्फुसः हृदयस्य वामे अस्ति।
वाहकस्य
Moon Ray in SanskritCard in SanskritWave in SanskritExpel in SanskritMirthfully in SanskritShoes in SanskritHorse Grain in SanskritConstipation in SanskritSporting Lady in SanskritHard Drink in Sanskrit79 in SanskritCoat in SanskritSolar Eclipse in SanskritApostate in SanskritUnstained in SanskritLeaf in SanskritAnterior in SanskritAir in SanskritAppetizing in SanskritLate in Sanskrit