Home Sanskrit Meaning
अंतर्देशीय, अभिजनः, अवसितम्, अस्ततातिः, अस्तम्, आक्षित्, आवासः, कुटुम्बः, क्षयणः, गृभः, देशान्तर्गत, निवासः, परिजनः
Definition
यद् स्वदेशे उत्पन्नं निर्मितं वा।
देशस्य अन्तर्भागेषु सम्बन्धवान्।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
परिवारेण सह स्वाजन्य-सम्बन्धेन सम्बद्धः।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।
विश्रामार्थे विनिर्मितं गृहम्।
Example
देशजानि वस्तूनि उपयुज्येरन्।
मह्यम् अन्तर्देशीयं पत्रं यच्छ।
अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
द्वयोः कौटुम्बिके कलहे अस्य सकलः परिवारः नष्टः।
एषः वृक्षः पक्षिणाम् आवासः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
यात्रासमये वयम् अपराह्णे विश्रामगृहे आसन्।
तेन शारीक्रीडायां