Homeless Sanskrit Meaning
अकेतन, अगृह, अनिकेत, आवासहीन, आश्रयहीन, गृहहीन, निर्गृह
Definition
यस्य आश्रयः नास्ति।
यः आश्रयरहितः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यः न चलति।
यः गृहविहीनः अस्ति।
यः व्यथते।
येषां निश्चितं वसतिस्थानं नास्ति।
यः संन्यासाश्रमे प्रविशति।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
वृक्षाः सजीवाः किन्तु अचराः।
शरयुनद्यां आगतेन आप्लावेन नैकाः जनाः आवासहीनाः जाताः।
व्यथितः एव जानाति परदुःखम्।
भारते अधुनापि नैके अनिकेताः समूहाः दृश्यन्ते।
सः कुम्भपर्वणि नैकान् संन्यासिनः अमिलत्।
Hiccough in SanskritPush Aside in SanskritSplendor in SanskritFriendly in SanskritImbecilic in SanskritHonored in SanskritValetudinarianism in SanskritEurope in SanskritSugarcane in SanskritExuberate in SanskritAzadirachta Indica in SanskritEunuch in SanskritObliging in SanskritSunlight in SanskritRoof in SanskritBlind in SanskritHeartsease in SanskritTrespass in SanskritMoneylender in SanskritFleshy in Sanskrit