Homogeneous Sanskrit Meaning
सजातीय
Definition
समानः जातीयः वर्गीयः वा।
यस्य जातिः समाना।
समान इव दृश्यते असौ।
रूपाकारादिभिः यः समानः अस्ति।
यः स्वस्य जातेः वर्तते ।
यानि समान वर्गस्य सन्ति ।
Example
प्रायः बान्धवाः सजातीयं विवाहं स्वीकुर्वन्ति ।
सः सर्वान् सजातीयान् ग्रामे न्यवासयन्।
प्रतिरूपां कुञ्चिकां कारयामि।
मम पिता स्वजातीयः विवाहस्य समर्थकः अस्ति ।
अनुबन्धकेषु जीवेषु समानता वर्तते ।
Camelopard in SanskritHonest in SanskritDrop in SanskritFootmark in SanskritXcvii in SanskritMistreatment in SanskritRepublic Of Cuba in SanskritTimelessness in SanskritVerruca in SanskritReturn in SanskritCongruity in SanskritPit in SanskritAmass in SanskritWish in SanskritBetel Nut in SanskritNews in SanskritYogic in SanskritCavity in SanskritPool in SanskritPurport in Sanskrit