Honest Sanskrit Meaning
अजिह्म, अशठ, आलि, उदार, ऋजूयु, निर्व्याज, निशठ, निश्चक्रिक, निष्कैतव, निष्प्रपञ्च, पुण्यवत्, प्रगुण, प्राञ्जल, रजिष्ठ, वक्तृ, विशुद्ध, शीलिन्, शुचिचरित्, शुद्धकर्मन्, श्लक्ष्ण, सत्, सत्यनिष्ठ, सत्यपर, सत्यरत, सत्यवृत्त, सत्यव्रत, सधर्म, सरल, सात्त्विक, साधु, सुप्रतीक, स्थितिमत्
Definition
यः स्वभावेन सत्यं वदति।
अकपटी सत्शीलः।
कैतवविहीनः।
नीतेः ज्ञाता।
यस्य निष्ठा सत्ये एव अस्ति।
यः वक्रः नास्ति।
यथा अस्ति तथा। विना कपटं वा।
यः नीत्या व्यवहारं करोति।
यत् असत्यम् अस्वाभाविकं वा नास्ति।
कश्यपस्य पौत्रः विवस्वत्पुत्रश्च यः चतुर्दशसु मनुषु सप्तमः आसीत्।
Example
युधिष्ठिरः सत्यशीलः आसीत्।
सन्तः सदा पूजार्हाः सन्ति।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
नीतिज्ञः पुरुषः नीतिम् अनुसृत्य एव कार्यं करोति।
राजा हरिश्चन्द्रः एकः सत्यनिष्ठः पुरुषः आसीत्।
एषा