Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Honey Sanskrit Meaning

कापिशायनम्, कुसुमासवम्, क्षौद्रम्, छात्रकम्, छात्रम्, पुष्पनिर्यासः, पुष्परसः, पुष्पसारः, पुष्पासवम्, मधु, माक्षिकम्, सारघम्

Definition

वृक्षप्रकारः यस्य पुष्पाणि मद्यार्थे तथा च खाद्यपदार्थस्य निर्मित्यर्थे उपयुज्यन्ते।
मधुष्ठीलस्य पुष्पं यस्मात् मद्यं खाद्यं च निर्मीयते।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
मक्षिकाभिः मधुकोषे सङ्कलितं पुष्पाणां सवम्।

Example

मधुकस्य काष्ठं मानवार्थे बहु उपयोगि अस्ति।
शुष्कीकृतं मधुकम् उपयुज्यते।
समुद्रमन्थने यदा अमृतं प्राप्तं तदा तदर्थे सुरासुरयोः युद्धम् अभवत्।
सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।
मधु बहूपयोगि अस्ति।
मधुः कैट