Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Honorable Sanskrit Meaning

अजिह्म, अभिवन्दनीय, अभिवन्द्य, अशठ, आलि, उदार, ऋजूयु, नमनीय, नम्य, निर्व्याज, निशठ, निश्चक्रिक, निष्कैतव, निष्प्रपञ्च, नीतिपूर्ण, नैतिक, नैतिकतापूर्ण, पुण्यवत्, प्रगुण, प्रणम्य, प्राञ्जल, रजिष्ठ, वक्तृ, वन्दनीय, वन्द्य, विशुद्ध, शीलिन्, शुचिचरित्, शुद्धकर्मन्, श्लक्ष्ण, सत्, सत्यपर, सत्यरत, सत्यवृत्त, सधर्म, सरल, सात्त्विक, साधु, सुप्रतीक, स्थितिमत्

Definition

पूजार्थे योग्यः।
यः स्वभावेन सत्यं वदति।
यद् नीतिसङ्गतम् अस्ति।
यः नमनशीलः।
अकपटी सत्शीलः।
येन प्रतिष्ठा लब्धा।
यः प्रशंसितुं योग्यः।
नमने अर्हः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
कैतवविहीनः।
यः मानम् अर्हति।
नीतेः ज्ञाता।
नन्तुम् अर्हः।
यः वक्रः नास्ति।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां

Example

गौतमः बुद्धः पूजनीयः अस्ति।
युधिष्ठिरः सत्यशीलः आसीत्।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
एषः दण्डः नम्रः।
सन्तः सदा पूजार्हाः सन्ति।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
ये अन्यान् कृते जीवन्ति ते प्रशंसनीयाः सन्ति।
धन्या भ