Honored Sanskrit Meaning
अपचितिमत्, अभिपूजित, अभ्यर्हित, पूजित, सम्भृत
Definition
पदादिभिः यस्य सम्मानः जातः।
यस्य सम्मानः कृतः।
येन प्रतिष्ठा लब्धा।
यस्य सम्माननं कृतम्।
Example
सः भारतभूषण इति उपाध्या विभूषितः कृतः।
पूजितेभ्यः सज्जनेभ्यः उपहारं दत्त्वा प्रतिगम्यते।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सभाध्यक्षेण सभायाम् उपस्थिताः विद्वांसः पुष्पगुच्छेन सम्मानिताः सन्ति।
Disinfectant in SanskritSleazy in SanskritFragile in SanskritCroupe in SanskritThief in SanskritMischievous in SanskritSoft Water in SanskritProscribe in SanskritLuck in SanskritAsk in SanskritBoil in SanskritHarshness in SanskritCauliflower in SanskritIsland in SanskritMoon-ray in SanskritVeil in SanskritDecent in SanskritSavor in SanskritInterest in SanskritWorking Capital in Sanskrit