Honourable Sanskrit Meaning
नीतिपूर्ण, नैतिक, नैतिकतापूर्ण
Definition
यद् नीतिसङ्गतम् अस्ति।
येन प्रतिष्ठा लब्धा।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यः मानम् अर्हति।
लेखादीन् प्रमाणयितुम् अथवा तस्य अनुयोगाधीनतां स्वीकर्तुं स्वहस्तेन लिखितं स्वस्य नाम।
यथा अस्ति तथा। विना कपटं वा।
यः अयथार्थः नास्ति।
स्वीकर्तुं योग्यः।
श्रेष्ठिनः उद्धाररूपेण क्रीतं वस्तु ।
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
शशशृङ्गं न वास्तविकः पदार्थः अस्ति।
चरित्र-प्रमाणपत्रे प्रधानाचार्यमहोदयस्य हस्ताक्षरम
Spectator in SanskritMercury in SanskritSunshine in SanskritVajra in SanskritParsimony in SanskritContract in SanskritConcerted in SanskritTheism in SanskritCocotte in SanskritSwash in SanskritShiva in SanskritRootless in SanskritHoarfrost in SanskritInvent in SanskritHaemorrhage in SanskritLungi in SanskritKama in SanskritGrace in SanskritBeam in SanskritPeace in Sanskrit