Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hooter Sanskrit Meaning

उलूकः, ऊलूकः, काकभीरुः, कावरुकः, काहलः, कौशिकः, घूकः, दिवान्धः, दिवाभीतः, नक्तचारू, नक्तञ्चरः, निशाटः, निशादर्शी, पेचकः, रक्तनासिकः, रजनीचरः, वक्रनासिका, वायसारातिः, शङ्खः

Definition

स्त्री-अवयवविशेषः।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
वाद्यविशेषः यः मुखेन वायुप्रचाल्य वादयति।

यन्त्रविशेषः येन ध्वनेः विस्तारः भवति तत् च दूरं श्रूयते।

Example

अरोमशौ स्तनौ पौनौ घनावविषमौ शुभौ
बालकः शृङ्गवाद्यं वादयति।

ग्रामेषु जनाः मङ्गलेषु उत्सवेषु ध्वनिविस्तारकस्य प्रयोगं कुर्वन्ति।