Hop On Sanskrit Meaning
आरुह्
Definition
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
लेखापञ्जिकादिषु समावेशस्य लिखितरूपेण आश्वस्तिप्रदानानुकूलः व्यापारः।
वाहनादिषु आसनानुकूलः व्यापारः।
ज्योतिषशास्त्रे ग्रहकर्तृकः स्वशक्तिस्थापनानुकूलः व्यापारः।
मादकद्रव्यसेवनपरिणत्यनुकूलः व्यापारः।
मूल्यवर्धनानुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
पक्तुं चुल्लौ स्थापनानुकूलः निवृत्तप्रेषणः व्यापा
Example
किञ्चित् स्तुत्या सः आत्मानं पण्डितम् अमन्यत।
राजा अश्वम् आरोहत्।
इदानीं तुलाराश्यां शनिः अतिरिच्यते।
सुरापानेन माद्यति।
प्रतिदिनं वस्तूनां मूल्यं वर्धते एव।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
इदानीं चुल्लौ द्विदलम् अधिश्राययते।
काल्याः मन्दिरे विविधानि वस्तूनि अर्प्यन्ते।
पितामहः
Physicalism in SanskritThree Hundred in SanskritSanctimonious in SanskritAtrocious in SanskritReproachful in SanskritElect in SanskritSpirits in SanskritFleece in SanskritLittle Brother in SanskritSinner in SanskritBuddha in SanskritApt in SanskritUnwavering in SanskritHall Porter in SanskritGoldmine in SanskritKeep Up in SanskritOdor in SanskritGestation Period in SanskritConcerted in SanskritImportunately in Sanskrit