Hope Sanskrit Meaning
अपेक्षा, आकाङ्क्षा, आशंसा, आशा, आशाबन्धः, ईप्सितम्, उदीक्षणम्, निरीक्षा, प्रतीक्षा, प्रत्याशा, मनस्विता, मनोरथः, व्यपेक्षा, सम्प्रतीक्षा, स्पृहा
Definition
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
कस्यापि कार्यसम्पन्नतायाः तथा च कस्यापि आगमनस्य काङ्क्षणम्।
विपत्तौ रक्षणाय आश्रयणीयं स्थानम्।
इच्छानुकूलः व्यापारः।
इत्थं भवेत् इति अपरिस्पन्दः काङ्क
Example
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
अहम् अत्र रामस्य प्रतीक्षां करोमि।
अपराधिभ्यः दत्तः आश्रयः अपराधः एव।
आशासे अहं यत् मम प्रथमं पत्रं भवान्
Superiority in SanskritImitate in SanskritOperation in SanskritFlat in SanskritPredestinarian in SanskritCrossroads in SanskritIndubitable in SanskritSmiling in SanskritBehavior in SanskritSmasher in SanskritArmed in SanskritDigger in SanskritPiper Nigrum in SanskritOlfactory Organ in SanskritPhalanx in SanskritFracture in SanskritWhacking in SanskritSense Of Touch in SanskritThought Process in SanskritCurcuma Longa in Sanskrit