Horizon Sanskrit Meaning
दिगन्तः
Definition
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।
दर्शनपथस्य सीम्नि वर्तमानं वर्तुलाकारं स्थानं यत्र गगनपृथिव्योः संयोगः इव भासते।
यः भूमेः पृथि
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
भारतदेशस्य सीम्नि सैनिकाः सन्ति।
दिगन्ते अस्तं गच्छति सूर्यः अतीव शोभते।
भूमिजानां खनिजानां शोधनेन धातुः निर्मीयते।
अस्याः वार्तायाः श्रवण
Immersion in SanskritSatiate in SanskritKohl in SanskritAditi in SanskritAiling in SanskritVaunt in SanskritLow in SanskritFire Up in SanskritCrampon in SanskritTake The Air in SanskritFight in SanskritBeam in SanskritKilling in SanskritSense in SanskritHoney in SanskritHope in SanskritOil Lamp in SanskritExamine in SanskritScrotum in SanskritDrouth in Sanskrit