Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Horned Sanskrit Meaning

विषाणिन्, शृङ्गिण, शृङ्गिन्

Definition

शृङ्गविशिष्टः।
जलस्थक्षुपस्य फलं यस्य त्वक् कण्टकयुक्ता अस्ति।
एकः जलक्षुपः यस्य फलस्य बहिर्भागे कण्टकसदृशा संरचना दृश्यते।
वायुवाद्यप्रकारः।

पौराणिकः ऋषिविशेषः यः दशरथस्य जामाता आसीत् इति मन्यते।
नदौ सरसि वा विद्यमानः कश्चन मत्स्यप्रकारः यस्य मुखस्य उभयपार्श्वे शृङ्गसदृशं दीर्घं कृषं कण्टकद्वयं नि

Example

गौः शृङ्गी पशुः अस्ति।
मह्यं जलकण्टकस्य शाकं रोचते।
अस्मिन् तडागे जलशुचेः आधिक्यं वर्तते।
सः शृङ्गं वादयति।

कदाचित् राजा परीक्षितः शृङ्गिणः कण्ठे मृतसर्पं विवेष्टे तदा क्रुद्धः शृङ्गः राज्ञे शापं ददौ।
तस्मै शृङ्गी बहु