Horoscope Sanskrit Meaning
जन्मपत्रम्, जन्मपत्रिका, जन्मयोगपत्रम्
Definition
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
काञ्चनारवृक्षस्य पुष्पम्।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
मृगप्रकारः यस्योपरि बिन्दवः सन्ति।
एका वैदिकी देवता या जलस्य अधिपतिः अस्ति इति मन्यते।
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
डिण्डिमसदृशं वाद्यं
Example
उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।
उद्यानपालः काञ्चनारस्य मालां विरचयति।
सर्पाः शून्यागारे वसन्ति।
अस्मिन् प्राणिसङ्ग्रहालये नैके चित्रमृगाः सन्ति।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।
मयूरः भारतस्य राष्ट्रियः खगः अस्ति।
महात्मा गानसमये
Fat in SanskritPrestige in SanskritHanuman in SanskritBase in SanskritDie Off in SanskritDeaf in SanskritWarrior in SanskritResistance in SanskritAttribute in SanskritClog Up in SanskritSubsidy in SanskritBlackness in SanskritBatrachian in SanskritDrib in SanskritCastor Bean Plant in SanskritInvaluable in SanskritSlender in SanskritDeceiver in SanskritBow in SanskritCurable in Sanskrit