Horrid Sanskrit Meaning
घोर, दारुण, भयङ्कर, भीषण
Definition
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
Example
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
हत्या इति एकः भीषणः अपराधः अस्ति।
घोरः ब्रह्मणः पौत्रः आसीत्।
Indisposed in SanskritSlowness in SanskritFlaxseed in SanskritDialogue in SanskritNegligible in SanskritHard Liquor in SanskritDeparture in SanskritFortieth in SanskritFeeding in SanskritHovel in SanskritSecrecy in SanskritDecrease in SanskritSunlight in SanskritFatigue in SanskritPepper in SanskritSmallpox in SanskritSwell Up in SanskritDivisible in SanskritRhus Radicans in SanskritShiva in Sanskrit