Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Horse Sanskrit Meaning

अर्वा, अश्वः, गन्धर्वः, घोटः, घोटकः, तुरगः, तुरङ्गः, तुरङ्गमः, पीतिः, पीती, वाजी, वाहः, वीतिः, सप्तिः, सैन्धवः, हयः, हरिः

Definition

लोहसुष्यादिषु शस्त्रेषु वर्तमानः कोणः यं मीवित्वा आस्कूय वा गोलिका निःस्सरति।
ग्राम्यपशुविशेषः-यः विषाणहीनः चतुष्पादः।
एकम् उन्नतं पीठं यस्मिन् आरोहणाय श्रेणयः भवन्ति।
भित्तेः निर्गतः एकः शिलाखण्डः यः भारनिर्वहणार्थं युज्यते।
ग्राम्यपशुः- नरजातीयः यः वेगव

Example

तेन लक्ष्यं दृष्ट्वा उच्छलकः मीवितः।
राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।
तस्य अश्वः हतः।
सेविका सोपानम् आरूह्य वीजनं सम्मार्जयति।
सः आधारदण्डेन आहतः।
अश्वः रथाय युज्यते।