Hostess Sanskrit Meaning
विमान-परिचारिका
Definition
या गृहगतानि कर्माणि करोति तथा च या सेवां करोति।
रोगिणां तथा च शिशूनां सेवार्थं प्रशिक्षिता महिला।
यस्य गृहे अतिथिः आगतः।
सा स्त्री या विमानद्वारा यात्रिणां स्वागतं करोति तथा च तान् सहाय्यं करोति।
Example
अधुना नैकेषु गृहेषु अनुचरी अस्ति एव।
श्रीमती उर्मिलाअग्रवालमहोदया अस्य आपणस्य स्वामिनी अस्ति।
मम ननान्दा बाम्बेहास्पिटल इत्यत्र परिचारिका अस्ति।
यजमानस्य आतिथ्येन सर्वे संतुष्टाः जाताः।
प्रत्येकस्याः विमान-परिचारिकायाः परिधानं नियतं वर्तते
Elbow Grease in SanskritAt Once in SanskritServant in SanskritTraining in SanskritPurify in SanskritRepress in SanskritOpinion in SanskritTallness in SanskritVitalist in SanskritUnderwater in SanskritCoin in SanskritFive in SanskritFarsighted in SanskritAwfulness in SanskritIrradiation in SanskritAir in SanskritUnwavering in SanskritCleanness in SanskritHear in SanskritYouth in Sanskrit