Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hot Sanskrit Meaning

अशिशिरः, अशीतः, उचण्डः, उपतप्तः, उष्णः, उष्मः, कोष्णः, खरः, ग्रीष्मः, चण्डः, तप्तः, तापी, तिग्मः, तीक्ष्णः, तीव्रः, नैदोषः, प्रचण्डः, सन्तप्तः, सोष्मः, हिंसात्मक

Definition

यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यस्मिन् औष्म्यम् अस्ति।
यः इच्छति।
खगविशेषः।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
यः

Example

मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
वसन्ताद् अनन्तरं वायुः उष्मं भवति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
सारसाय मत्स्यं रोचते।
सः प्रकृत्या गम्भीरः अस्ति।
कंसः एकः अत्याचा