Hot Sanskrit Meaning
अशिशिरः, अशीतः, उचण्डः, उपतप्तः, उष्णः, उष्मः, कोष्णः, खरः, ग्रीष्मः, चण्डः, तप्तः, तापी, तिग्मः, तीक्ष्णः, तीव्रः, नैदोषः, प्रचण्डः, सन्तप्तः, सोष्मः, हिंसात्मक
Definition
यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
यस्मिन् औष्म्यम् अस्ति।
यः इच्छति।
खगविशेषः।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
यः व्यभिचारः करोति।
यः
Example
मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
वसन्ताद् अनन्तरं वायुः उष्मं भवति।
रामः पुस्तकं क्रेतुम् इच्छुकः अस्ति।
सारसाय मत्स्यं रोचते।
सः प्रकृत्या गम्भीरः अस्ति।
कंसः एकः अत्याचा
Reserve in SanskritTurmeric in SanskritSchoolmistress in SanskritConjecture in SanskritSnug in SanskritAutomotive Vehicle in SanskritDiminution in SanskritPhoebe in SanskritOverlord in SanskritSinless in SanskritTegument in SanskritPotter in SanskritEggplant Bush in SanskritBud in SanskritFugitive in SanskritSolace in SanskritRiddance in SanskritDigestive System in SanskritConsidered in SanskritUnworried in Sanskrit