Hotness Sanskrit Meaning
अभितापः, आतपः, उपतापः, उष्णता, उष्मः, औष्ण्यम्, औष्म्यम्, कटुता, चण्डता, तापः, तिग्मता, तिग्मम्, तैग्म्यम्, निदाघः
Definition
उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
चित्तस्य उत्तेजिता अवस्था।
उष्णस्य समयः।
रोगविशेषः यस्मिन् शरीरं दाहकताम् अनुभवति तथा च कदाचित् त्वचि लघूनि विस्फोटानि प्रादुर्भवन्
Example
ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः।
फिरङ्गः संक्रामकः रोगः अस्ति।
Notwithstanding in SanskritComplaint in SanskritQuail in SanskritSilver in SanskritVindictive in SanskritFree in SanskritComplaint in SanskritSpeech Communication in SanskritBurdensome in SanskritVisible Light in SanskritFirst in SanskritSimulate in SanskritEbony in SanskritBarley in SanskritHonesty in SanskritGautama in SanskritShadiness in SanskritMantrap in SanskritShrink in SanskritVicinity in Sanskrit