Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hotness Sanskrit Meaning

अभितापः, आतपः, उपतापः, उष्णता, उष्मः, औष्ण्यम्, औष्म्यम्, कटुता, चण्डता, तापः, तिग्मता, तिग्मम्, तैग्म्यम्, निदाघः

Definition

उष्मस्य भावः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
चित्तस्य उत्तेजिता अवस्था।
उष्णस्य समयः।
रोगविशेषः यस्मिन् शरीरं दाहकताम् अनुभवति तथा च कदाचित् त्वचि लघूनि विस्फोटानि प्रादुर्भवन्

Example

ग्रीष्मे आतपः वर्धते।
उष्णतया हस्तम् अदहत्।
अहम् आवेगे किमपि अजल्पम्।
ग्रीष्मे तृष्णा वर्धते।
सः उष्माघातेन पीडितः।
फिरङ्गः संक्रामकः रोगः अस्ति।