Hour Sanskrit Meaning
केरली, घटिका, घण्टा, दिनांशः, होरा
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
कार्य समापनार्थम् सम्प्राप्तः कालः।
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
विद्यालयादिषु अध्ययनाध्यापनार्थे कृतः कालस्य विभागः यस्मिन् एकः एव विषयः पाठ्यते।
दिवसस्य चत्वारिंशत्तमो भा
Example
ऋणप्रत्यर्पणाय भवते चतुर्णां दिनानाम् अवधिः दीयते।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
गणितस्य अध्यापकस्य अनागमनात् द्वितीया तासिका रिक्ता अस्ति।
अद्य मुम्बईतः कन्याकुमारीं प्रति गम्
Ebony in SanskritWell-mannered in SanskritDesirous in SanskritLeave in SanskritTiredness in SanskritWaist in SanskritUnnumberable in SanskritDay By Day in SanskritMuzzy in SanskritPricking in SanskritOverlord in SanskritLion in SanskritLooker in SanskritNews in SanskritSheep in SanskritGreat Millet in SanskritThirsty in SanskritPlume in SanskritIrregularity in SanskritConch in Sanskrit