Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

House Sanskrit Meaning

अगारम्, अजम्, अधिवासः, अमा, अस्तम्, आगारम्, आलयः, आवासः, उद्वसितम्, ओकः, कुटः, कुटिः, कुटी, कुटुम्, कृत्तिः, कृदरः, केतनम्, गयः, गर्तः, गृहः, गृहम्, गेबः, गेहम्, छर्दिछदि, छाया, दमे, दुरोणे, दुर्याः, नत्स्यम्, निकायः, निकेतः, निकेतनम्, निलयः, निवसति, निवासः, निशान्तम्, नीलम्, पस्त्यम्, भवनम्, मन्दिरा, योनिः, वरूथम्, वसति, वासः, वेश्म, शरणम्, शर्म, शाला, सदनम्, सद्म, सन्दिरम्, सभा, संवासः, सादनम्, साला, स्वसराणि,

Definition

मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
स्वस्य देशः।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
कलासाहित्यविज्ञानादीनां उन्नत्यार्थे स्थापितं समाजम्।
तत् स्थानं यत्र कः अपि वसति।
गेहप्रकोष्ठकः।

Example

अमेरिकादेशे गतः सः स्वदेशे प्रत्यागतः।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
भारतीय प्रौद्योगिकी संस्थानम् शिक्षार्थे विश्वविख्यातः अस्ति।
एषः वृक्षः पक्षिणाम् आवासः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
तेन शारीक्रीडायां