Hub Sanskrit Meaning
वितरणकेन्द्रम्
Definition
कस्यापि वृत्तस्य परिधेः पङ्क्तेः वा याथार्थेन मध्ये वर्तमानो बिन्दुः।
अङ्गविशेषः, उदरस्थ आवर्तः।
चक्रस्य सः भागः यस्मिन् अक्षं संयुज्यते।
Example
अस्य वृत्तस्य केन्द्रबिन्दुं छिन्दन्तीं रेखां लिखतु।
विष्णोः नाभेः कमलं समुद्भवति।
शिल्पी अक्षस्य संयोजनात् प्राक् नाभ्याम् इन्धनं स्थापयति।
Contract in SanskritHand-crafted in SanskritVesture in SanskritDaylight in SanskritCinch in SanskritResistance in SanskritCommon in SanskritMental Attitude in SanskritChinese in SanskritCalculus in SanskritAfterwards in SanskritMicroscopic in SanskritGanges River in SanskritQuick-tempered in SanskritPaschal Celery in SanskritProtector in SanskritUndertake in SanskritVilification in SanskritStunner in SanskritOpium in Sanskrit