Hug Sanskrit Meaning
अभिपरिष्वञ्ज्, अभिरभ्, अभिष्वञ्ज्, अभिसंस्वञ्ज्, आलिङ्ग्, आश्लिष्, उपगुह्, उपबृह्, उपाश्लिष्, क्रोडीकृ, परिष्वञ्ज्, रभ्, विबृह्, श्लिष्, समवलम्ब्, समालिङ्ग्, सम्परिष्वञ्ज्, संश्लिष्, संस्वञ्ज्, स्वञ्ज्
Definition
प्रीतिपूर्वकं परस्पराश्लेषः।
प्रीतिपूर्वकं बाहुभ्यां परस्पराश्लेषानुकूलः व्यापारः।
तद् धनं वस्तु वा यस्य कृते जनाः अक्षक्रीडादीन् क्रीडन्ति।
कार्ये क्रीडायां वा एकस्मादनन्तरं प्राप्तः अवसरः।
मल्लयुद्धे विपक्षिणं पराजेतुं कृतः उपायः।
कस्मिन् अपि विषये तद् दृढतापूर्वकं कथनं यद् सिद्धे जाते जयपराजयौ निश्चीयेते तथा च परस्परयो
Example
रूपकस्य अन्ते पितापुत्रयोः आलिङ्गनं ह्रदयस्पर्शि आसीत्।
कन्यायां प्रणमन्त्यां पिता ताम् आलिङ्गत्।
युधिष्ठिरेण द्यूतक्रीडायां द्रौपदीं पणेषु व्यदेवीत्।
अधुना रामस्य क्रमः अस्ति।
तेन एकया एव युक्त्या महाकायं मल्लः पराजितः।
राहुलः पणम् अजयत्।