Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hull Sanskrit Meaning

त्वक्ष्, निस्त्वचीकृ

Definition

नौकायाः वाहनार्थे उपयुक्तः दण्डः।
कार्यादीसम्बन्धी वर्णनम्।
फलादीनां त्वग्वियोगानुकूलः व्यापारः।
कृष्याम् धान्यक्षुपैः सह अनुरुहाः क्षुद्रक्षुपाः।

17-9-2011 दिनाङ्के सामाजिकस्य तथा च आर्थिकस्य असमानतायाः विरुद्धम् आरब्धम् अभियानम् ।

Example

नाविकः क्षेपण्या नौकां वाहयति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
कृषकः क्षेत्रे इक्षुं त्वक्षति।
कृषकः कृषीक्षेत्रात् तृणम् उत्पाटयति।

अद्य यावत् विश्वस्य द्व्यशीतिदेशैः ऑक्यूपाई-आन्दोलनस्य समर्थनं कृतम् ।