Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hum Sanskrit Meaning

आगै, व्यग्रता

Definition

मन्दस्वरेण गानानुकूलः व्यापारः।
मधुरध्वनेः क्रिया।
पक्षिणां मधुरः ध्वनिः।
गुञ्जनशब्दः
भ्रमराणां शब्दनानुकूलः व्यापारः।
व्यक्तवाग्रहितानां शब्दनानुकूलः व्यापारः।

Example

कक्षे एकाकिनी सा आगायते।
प्रातः पक्षिणां कूजनेन अहं जागृतः।
प्रभाते पक्षिणां कूजनेन आनन्दम् अनुभूयते।
षट्पदोसौ न जुगुञ्ज यः कलम् [भट्टि2.19]
भ्रमराः पुष्पवाटिकायां गुञ्जन्ति।
गुडे मक्षिकाः क्वणन्ति।