Human Sanskrit Meaning
जनकीय, नरः, पौरुष, पौरुषेय, मनुष्यः, मनुष्यजातीय, मर्त्यः, मानवः, मानवीन, मानवीय, मानुषः, मानुषिक
Definition
मानवसम्बन्धि।
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
सः द्विपदः यः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
पुरुषसम्बन्धी।
पृथीव्यां वसन्तः सर्वे मनुष्याः।
मनोः कन्या।
Example
अन्यस्य साहाय्यम् इति मानुषं कर्म।
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
मानवः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
अस्मिन् रुग्णालये केवलं पौरुषाणां व्याधीनाम् उपचाराः क्रियन्ते।
प्रकृत्या म
Division in SanskritGrievous in SanskritCachexy in SanskritDeparture in SanskritBadger in SanskritGourmand in SanskritBreadth in SanskritOvary in SanskritGood-looking in SanskritHandlock in SanskritTicket in SanskritMorpheme in SanskritNoesis in SanskritOrganize in SanskritBeguiler in SanskritGoing Away in SanskritDoubt in SanskritSection in SanskritInsult in SanskritShare in Sanskrit