Human Being Sanskrit Meaning
नरः, मनुष्यः, मर्त्यः, मानवः, मानुषः
Definition
मनुष्यजातीयः कोऽपि।
सः द्विपदः यः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
पृथीव्यां वसन्तः सर्वे मनुष्याः।
Example
मानवः बुद्धेः कारणात् प्राणिषु श्रेष्ठः अस्ति।
प्रकृत्या मनुष्येभ्यः प्रचुरं दत्तम्।
Debile in SanskritShiny in SanskritPepper in SanskritPlant Food in SanskritSopping in SanskritOrganize in SanskritAble in SanskritJawaharlal Nehru in SanskritEfflorescent in SanskritMorality in SanskritVajra in SanskritCheetah in SanskritAdmittable in SanskritAcne in SanskritDecision in SanskritPorch in SanskritSingultus in SanskritFall in SanskritYawn in SanskritWillfulness in Sanskrit