Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Humble Sanskrit Meaning

अणकः, अधम, अनकः, अरमः, अर्वा, अवद्यः, अवमः, आणकः, कुत्सितः, कुपूयः, खेटः, गर्ह्यः, निकृष्ट, प्रतिकृष्ट, याप्यः, रेपः, रेफः

Definition

यद् त्यक्तुं योग्यम्।
यः अभिमानी नास्ति।
निन्दितुं योग्यः।
यस्य संकल्पः दुष्टः।
यत् अल्पमूल्येन क्रेतुं शक्यते।
परिधीयते अनेन।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यद् कथनीयं नास्ति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्य

Example

चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
सन्ताः निराभिमानिनः सन्ति।
पुनः पुनः किमर्थं निद्यं कर्म करोषि।
जाल्मः अन्यस्य हितं न पश्यति।
विक्रये अल्पमूल्यानि वस्तूनि सन्ति।
अस्य वृत्तेः परिधिं गणय।/ ""परिधेर्मुक्त इवोष्णदीधितिः।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीष