Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Humor Sanskrit Meaning

शारीरिकद्रव्यम्, शारीरिकपदार्थः

Definition

मनोरञ्जकं कार्यं वार्ता वा।
आज्ञायाः परिपालनानुकूलः व्यापारः।
यं जनाः हसन्ति।
हसनक्रिया।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।

Example

सः पितरम् अनुशृणोति तथा च पठति।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।