Humor Sanskrit Meaning
शारीरिकद्रव्यम्, शारीरिकपदार्थः
Definition
मनोरञ्जकं कार्यं वार्ता वा।
आज्ञायाः परिपालनानुकूलः व्यापारः।
यं जनाः हसन्ति।
हसनक्रिया।
व्यक्तेः वस्तुनः वा मूलगुणः यः प्रायः नित्यं समानः अस्ति।
साहित्ये नवरसेषु विकृताकारवाग्वेशचेष्टादेः कुतुकोद्भवः रसः।
उपहासस्य योग्यम्।
Example
सः पितरम् अनुशृणोति तथा च पठति।
हास्यं काव्यं श्रुत्वा जनाः प्रहसन्ति।
तस्य हास्यः मोहकः अस्ति।
सः प्रकृत्या एव लज्जाशीलः अस्ति।
हास्यस्य स्थायीभावः हासः अस्ति।
ते तस्य उपहासास्पदानां प्रवृत्तीनां कृते एव प्रसिद्धः।
Sprig in SanskritWounded in SanskritQuickly in SanskritEndeavor in SanskritConey in SanskritMarkweed in SanskritEndowment in SanskritRevilement in SanskritDomestic in SanskritMace in SanskritReplication in SanskritHaste in SanskritAgaze in SanskritAutumn Pumpkin in SanskritInterior in SanskritMisapprehension in SanskritUnembodied in SanskritPhalacrosis in SanskritCultivated Carrot in SanskritSick in Sanskrit