Hungry Sanskrit Meaning
क्षुधातुरः, क्षुधितः, बुभुक्षितः
Definition
यः क्षुधया आतुरः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः अत्यधिकं काङ्क्षते।
यः पीडाम् अनुभवति।
येन किमपि न खादितं पीतं वा।
Example
क्षुधातुरं बालकं माता दुग्धं पाययति।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
सः गुरुसेवार्थे लोलुपः अस्ति।
सः निराहारेभ्यः पुरुषेभ्यः भोजनं यच्छति।
Vegetable Hummingbird in SanskritCreative in SanskritTeacher in SanskritClavicle in SanskritSock in SanskritDefendant in SanskritCoal in SanskritQuestion in SanskritTwist in SanskritPut in SanskritCaptive in SanskritVegetable Hummingbird in SanskritDecent in SanskritGo Away in SanskritUnhappily in SanskritSwing in SanskritWell-mannered in SanskritEdge in SanskritNeb in SanskritTerritorial Dominion in Sanskrit