Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hungry Sanskrit Meaning

क्षुधातुरः, क्षुधितः, बुभुक्षितः

Definition

यः क्षुधया आतुरः।
यः सन्त्रास्यते पीड्यते वा।
यः व्यथते।
यः अत्यधिकं काङ्क्षते।
यः पीडाम् अनुभवति।
येन किमपि न खादितं पीतं वा।

Example

क्षुधातुरं बालकं माता दुग्धं पाययति।
आरक्षिकैः पीडितः व्यक्तिः कथम् न्यायं प्राप्यते।
व्यथितः एव जानाति परदुःखम्।
सः गुरुसेवार्थे लोलुपः अस्ति।
सः निराहारेभ्यः पुरुषेभ्यः भोजनं यच्छति।