Hunt Sanskrit Meaning
आखेटः, आच्छोदनम्, मृगया, मृगव्यम्
Definition
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
वन्यपश्वादीनाम् हननम्।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
मृगयायां व्यापादिताः पशवः पक्षिणश्च।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
यः प्रतिकूलपरिस्थितिम् अनुभवति ।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
Example
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।
आरक्षकः घातकस्य अन्वेषणं करोति।
लक्षम् आहत्य वृक्षेषु निलीनम्।
अद्य मया एकः उपहारपशुः वञ्चितः।
सः मानसिकरोगेण त्रस्तं चिकित्सायै रुग्णालये नय
Ill-usage in SanskritDonation in SanskritSitting in SanskritYen in SanskritThere in SanskritGo Off in SanskritPaying Attention in SanskritGanges in SanskritSun in SanskritServant in SanskritToad in SanskritCamphor in SanskritPortion in SanskritToad Frog in SanskritNationalist in SanskritTogether in SanskritBirth in SanskritCivil War in SanskritTimpani in SanskritEverlasting in Sanskrit