Hunter Sanskrit Meaning
आखेटकः, आखेटिकः, कुलिकः, क्षान्तः, खट्टिकः, गुलिकः, द्रोहाटः, निर्मन्युः, निर्वैरः, नैषादः, पापर्द्धिकः, बलाकः, मार्गिकः, मृगद्यूः, लुब्धकः, व्याधः, व्याधकः, श्वगणिकः, सौनिकः
Definition
वन्यपश्वादीनाम् हननम्।
अश्वादेः ताडनी।
यः मृगयां करोति।
आखेटसम्बन्धी।
Example
प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।
भोः अश्वरक्षकः किमर्थं कषया अश्वं ताडयसि।
श्वापदः न प्राप्तः अतः व्याधः रिक्तहस्तः एव प्रत्यागच्छत्।
व्याधेन शशस्य आखेटार्थे स्वस्य लुब्धकः श्वा प्रेषितः।
श्येनः इति क्रव्याद् पक्षी अस्ति।
List in SanskritPester in SanskritResidue in SanskritIntimacy in SanskritTitter in SanskritImmix in SanskritCell in SanskritReserved in SanskritTRUE in SanskritBlurry in SanskritIndependently in SanskritNatter in SanskritLog Z's in SanskritQuickly in SanskritParole in SanskritMeasure Out in SanskritExperience in SanskritTwenty-four Hours in SanskritBefool in SanskritHard Drink in Sanskrit