Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hunting Sanskrit Meaning

आखेटः, आच्छोदनम्, मृगया, मृगव्यम्

Definition

वन्यपश्वादीनाम् हननम्।
मृगयायां व्यापादिताः पशवः पक्षिणश्च।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
यः प्रतिकूलपरिस्थितिम् अनुभवति ।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।

Example

प्राचीनकालीनः नृपः वनेषु मृगयाम् अकरोत्।
लक्षम् आहत्य वृक्षेषु निलीनम्।
अद्य मया एकः उपहारपशुः वञ्चितः।
सः मानसिकरोगेण त्रस्तं चिकित्सायै रुग्णालये नयन् अस्ति ।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।