Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Huntsman Sanskrit Meaning

आखेटकः, आखेटिकः, कुलिकः, क्षान्तः, खट्टिकः, गुलिकः, द्रोहाटः, निर्मन्युः, निर्वैरः, नैषादः, पापर्द्धिकः, बलाकः, मार्गिकः, मृगद्यूः, लुब्धकः, व्याधः, व्याधकः, श्वगणिकः, सौनिकः

Definition

यः मृगयां करोति।
आखेटसम्बन्धी।
जातीविशेषः- मृगहिंसकजातिः।
सा जातिः या पशुपक्षिणः हत्वा जीवनं निर्वहति।

Example

श्वापदः न प्राप्तः अतः व्याधः रिक्तहस्तः एव प्रत्यागच्छत्।
व्याधेन शशस्य आखेटार्थे स्वस्य लुब्धकः श्वा प्रेषितः।
व्याधः वृक्षस्य अधस्तात् संयोजयित्वा गोपयति।
प्रतिबन्धात् अधुना व्याधजातेः जीवनं कठिनम् अभवत