Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hurt Sanskrit Meaning

अपकारः, अपकृतिः, अपकृत्यम्, अपभूतिः, अवपीडना, अस्त्राहत, अहितम्, आहन्, उपहतिः, क्षतिः, तुद्, दुःखं अनुभू, दुःखं सह्, धूर्तिः, पीडय, पीडां सह्, पीडाम् अनुभू, रिष्टिः, विप्लवः, व्यथय, हानिः

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
कृतापकारः।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
वाद्यविशेषः- तद् नादवाद्यं यस्य मुखद्वयं चर्मणा आवृत्तम्।
केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।

केनचित् दत्ता पीडा।
यत् गुण्यते।
सः यस्य शरीरे का अप

Example

तेन दण्डेन आघातः कृतः।
रेलदुर्घटनायां पीडिताः प्राथमिकचिकित्सानन्तरं गन्तव्यं स्थानं प्रापिताः।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
सः पटहं वादयति।
माता व्रणे लेपं लिम्पति।
मोहनेन सोहनस्य आपणकं प्रज्वाल्य तम् आर्थिकी दुर्हणा प्रदत्ता।